C 50-4 Hāhārāvatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 50/4
Title: Hāhārāvatantra
Dimensions: 30 x 11.4 cm x 88 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: VS 1984
Acc No.: Kesar 552
Remarks:


Reel No. C 50-4 Inventory No. 22768

Title Hāhārāvatantra

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 11. 4 cm

Folios 88

Lines per Folio 7

Foliation figures in the upper left-hand margin and in the lower right-hand margin under the word rāmaḥ on the verso

Date of Copying SAM 1984

Place of Deposit NAK

Accession No. 9/552

Manuscript Features

The folio number 83 is not mentioned but text continues without any interruption.

Excerpts

Beginning

oṃ namaḥ śrīguhyaśvaryyai (!) atha guhyakālidevyai (!) pūjā oṃ paramaśivaśaktiśrīśrīnātha aśeṣapāraṃparyyāttamaśrīgurupādāmbujaṃ śira (!)  praṇato smi oṃ gurunamaskāra (!) tataḥ svāsanamaṃtraṃ yathā oṃ hriṃ hrūṃ chrīṃ phreṃ ātmāsanāya pādukā tato nyāsaḥ oṃ phreṃ mahācaṇḍayogeśvariślīṃ hūṃ astrāya phaṭ 3 oṃ mayakhahala astrāya karatalapṛṣṭhābhyāṃ namaḥ (fol. 1v1–4)

End

evaṃ yaś cintayed devī jāyate narapuṃgavaḥ

kṣatriyeṣu yathā rāmo deveṣu ca puraṃdaraḥ

bhujaṃgeṣu yathā tārkṣaḥ (!) krūrakāryye yathā śaniḥ

śakunteṣu yathā seno (!) maṃtrajño balavāṃs tathā

idan te paramaṃ guhyaṃ saṃkṣepāt kathitaṃ mayā

iyan te kathitā vidyā sugopyā yā samācarai (!)

tava snehena bhaktyā ca varddho haṃ parameśvarī (fol. 89r3–6)

Colophon

iti śrīhāhārāvataṃtre atharvaṇasaṃhitāyāṃ mahākarmārcanapaddhatau nānādevatāmaṃtradhyānakathanaṃ nāma samāptā (!) ❁

iti saṃmvat (!) 1984 sāla miti śrāvaṇa śudi 7roja 6 śubham ❁ ❁ ❁ (fol. 89r6–89v1)

Microfilm Details

Reel No. C 50/4

Date of Filming 22-02-1976

Exposures 95

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 10v–11r, 55v–56r, 57v–58r and 64v–65r

Catalogued by BK

Date 29-03-2007

Bibliography