C 50-4 Hāhārāvatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 50/4
Title: Hāhārāvatantra
Dimensions: 30 x 11.4 cm x 88 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: VS 1984
Acc No.: Kesar 552
Remarks:
Reel No. C 50-4 Inventory No. 22768
Title Hāhārāvatantra
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 30.0 x 11. 4 cm
Folios 88
Lines per Folio 7
Foliation figures in the upper left-hand margin and in the lower right-hand margin under the word rāmaḥ on the verso
Date of Copying SAM 1984
Place of Deposit NAK
Accession No. 9/552
Manuscript Features
The folio number 83 is not mentioned but text continues without any interruption.
Excerpts
Beginning
oṃ namaḥ śrīguhyaśvaryyai (!) atha guhyakālidevyai (!) pūjā oṃ paramaśivaśaktiśrīśrīnātha aśeṣapāraṃparyyāttamaśrīgurupādāmbujaṃ śira (!) praṇato smi oṃ gurunamaskāra (!) tataḥ svāsanamaṃtraṃ yathā oṃ hriṃ hrūṃ chrīṃ phreṃ ātmāsanāya pādukā tato nyāsaḥ oṃ phreṃ mahācaṇḍayogeśvariślīṃ hūṃ astrāya phaṭ 3 oṃ mayakhahala astrāya karatalapṛṣṭhābhyāṃ namaḥ (fol. 1v1–4)
End
evaṃ yaś cintayed devī jāyate narapuṃgavaḥ
kṣatriyeṣu yathā rāmo deveṣu ca puraṃdaraḥ
bhujaṃgeṣu yathā tārkṣaḥ (!) krūrakāryye yathā śaniḥ
śakunteṣu yathā seno (!) maṃtrajño balavāṃs tathā
idan te paramaṃ guhyaṃ saṃkṣepāt kathitaṃ mayā
iyan te kathitā vidyā sugopyā yā samācarai (!)
tava snehena bhaktyā ca varddho haṃ parameśvarī (fol. 89r3–6)
Colophon
iti śrīhāhārāvataṃtre atharvaṇasaṃhitāyāṃ mahākarmārcanapaddhatau nānādevatāmaṃtradhyānakathanaṃ nāma samāptā (!) ❁
iti saṃmvat (!) 1984 sāla miti śrāvaṇa śudi 7roja 6 śubham ❁ ❁ ❁ (fol. 89r6–89v1)
Microfilm Details
Reel No. C 50/4
Date of Filming 22-02-1976
Exposures 95
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 10v–11r, 55v–56r, 57v–58r and 64v–65r
Catalogued by BK
Date 29-03-2007
Bibliography